Declension table of ?lauṭṭavatī

Deva

FeminineSingularDualPlural
Nominativelauṭṭavatī lauṭṭavatyau lauṭṭavatyaḥ
Vocativelauṭṭavati lauṭṭavatyau lauṭṭavatyaḥ
Accusativelauṭṭavatīm lauṭṭavatyau lauṭṭavatīḥ
Instrumentallauṭṭavatyā lauṭṭavatībhyām lauṭṭavatībhiḥ
Dativelauṭṭavatyai lauṭṭavatībhyām lauṭṭavatībhyaḥ
Ablativelauṭṭavatyāḥ lauṭṭavatībhyām lauṭṭavatībhyaḥ
Genitivelauṭṭavatyāḥ lauṭṭavatyoḥ lauṭṭavatīnām
Locativelauṭṭavatyām lauṭṭavatyoḥ lauṭṭavatīṣu

Compound lauṭṭavati - lauṭṭavatī -

Adverb -lauṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria