Declension table of ?lauḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelauḍiṣyamāṇam lauḍiṣyamāṇe lauḍiṣyamāṇāni
Vocativelauḍiṣyamāṇa lauḍiṣyamāṇe lauḍiṣyamāṇāni
Accusativelauḍiṣyamāṇam lauḍiṣyamāṇe lauḍiṣyamāṇāni
Instrumentallauḍiṣyamāṇena lauḍiṣyamāṇābhyām lauḍiṣyamāṇaiḥ
Dativelauḍiṣyamāṇāya lauḍiṣyamāṇābhyām lauḍiṣyamāṇebhyaḥ
Ablativelauḍiṣyamāṇāt lauḍiṣyamāṇābhyām lauḍiṣyamāṇebhyaḥ
Genitivelauḍiṣyamāṇasya lauḍiṣyamāṇayoḥ lauḍiṣyamāṇānām
Locativelauḍiṣyamāṇe lauḍiṣyamāṇayoḥ lauḍiṣyamāṇeṣu

Compound lauḍiṣyamāṇa -

Adverb -lauḍiṣyamāṇam -lauḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria