Declension table of ?lauḍantī

Deva

FeminineSingularDualPlural
Nominativelauḍantī lauḍantyau lauḍantyaḥ
Vocativelauḍanti lauḍantyau lauḍantyaḥ
Accusativelauḍantīm lauḍantyau lauḍantīḥ
Instrumentallauḍantyā lauḍantībhyām lauḍantībhiḥ
Dativelauḍantyai lauḍantībhyām lauḍantībhyaḥ
Ablativelauḍantyāḥ lauḍantībhyām lauḍantībhyaḥ
Genitivelauḍantyāḥ lauḍantyoḥ lauḍantīnām
Locativelauḍantyām lauḍantyoḥ lauḍantīṣu

Compound lauḍanti - lauḍantī -

Adverb -lauḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria