Declension table of ?laliṣyantī

Deva

FeminineSingularDualPlural
Nominativelaliṣyantī laliṣyantyau laliṣyantyaḥ
Vocativelaliṣyanti laliṣyantyau laliṣyantyaḥ
Accusativelaliṣyantīm laliṣyantyau laliṣyantīḥ
Instrumentallaliṣyantyā laliṣyantībhyām laliṣyantībhiḥ
Dativelaliṣyantyai laliṣyantībhyām laliṣyantībhyaḥ
Ablativelaliṣyantyāḥ laliṣyantībhyām laliṣyantībhyaḥ
Genitivelaliṣyantyāḥ laliṣyantyoḥ laliṣyantīnām
Locativelaliṣyantyām laliṣyantyoḥ laliṣyantīṣu

Compound laliṣyanti - laliṣyantī -

Adverb -laliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria