Declension table of ?lalayiṣyat

Deva

MasculineSingularDualPlural
Nominativelalayiṣyan lalayiṣyantau lalayiṣyantaḥ
Vocativelalayiṣyan lalayiṣyantau lalayiṣyantaḥ
Accusativelalayiṣyantam lalayiṣyantau lalayiṣyataḥ
Instrumentallalayiṣyatā lalayiṣyadbhyām lalayiṣyadbhiḥ
Dativelalayiṣyate lalayiṣyadbhyām lalayiṣyadbhyaḥ
Ablativelalayiṣyataḥ lalayiṣyadbhyām lalayiṣyadbhyaḥ
Genitivelalayiṣyataḥ lalayiṣyatoḥ lalayiṣyatām
Locativelalayiṣyati lalayiṣyatoḥ lalayiṣyatsu

Compound lalayiṣyat -

Adverb -lalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria