सुबन्तावली ?लक्ष्मीवेष्ट

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीवेष्टः लक्ष्मीवेष्टौ लक्ष्मीवेष्टाः
सम्बोधनम्लक्ष्मीवेष्ट लक्ष्मीवेष्टौ लक्ष्मीवेष्टाः
द्वितीयालक्ष्मीवेष्टम् लक्ष्मीवेष्टौ लक्ष्मीवेष्टान्
तृतीयालक्ष्मीवेष्टेन लक्ष्मीवेष्टाभ्याम् लक्ष्मीवेष्टैः लक्ष्मीवेष्टेभिः
चतुर्थीलक्ष्मीवेष्टाय लक्ष्मीवेष्टाभ्याम् लक्ष्मीवेष्टेभ्यः
पञ्चमीलक्ष्मीवेष्टात् लक्ष्मीवेष्टाभ्याम् लक्ष्मीवेष्टेभ्यः
षष्ठीलक्ष्मीवेष्टस्य लक्ष्मीवेष्टयोः लक्ष्मीवेष्टानाम्
सप्तमीलक्ष्मीवेष्टे लक्ष्मीवेष्टयोः लक्ष्मीवेष्टेषु

समास लक्ष्मीवेष्ट

अव्यय ॰लक्ष्मीवेष्टम् ॰लक्ष्मीवेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria