सुबन्तावली ?लक्ष्मीवर्मदेव

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीवर्मदेवः लक्ष्मीवर्मदेवौ लक्ष्मीवर्मदेवाः
सम्बोधनम्लक्ष्मीवर्मदेव लक्ष्मीवर्मदेवौ लक्ष्मीवर्मदेवाः
द्वितीयालक्ष्मीवर्मदेवम् लक्ष्मीवर्मदेवौ लक्ष्मीवर्मदेवान्
तृतीयालक्ष्मीवर्मदेवेन लक्ष्मीवर्मदेवाभ्याम् लक्ष्मीवर्मदेवैः लक्ष्मीवर्मदेवेभिः
चतुर्थीलक्ष्मीवर्मदेवाय लक्ष्मीवर्मदेवाभ्याम् लक्ष्मीवर्मदेवेभ्यः
पञ्चमीलक्ष्मीवर्मदेवात् लक्ष्मीवर्मदेवाभ्याम् लक्ष्मीवर्मदेवेभ्यः
षष्ठीलक्ष्मीवर्मदेवस्य लक्ष्मीवर्मदेवयोः लक्ष्मीवर्मदेवानाम्
सप्तमीलक्ष्मीवर्मदेवे लक्ष्मीवर्मदेवयोः लक्ष्मीवर्मदेवेषु

समास लक्ष्मीवर्मदेव

अव्यय ॰लक्ष्मीवर्मदेवम् ॰लक्ष्मीवर्मदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria