सुबन्तावली ?लक्ष्मीनारायणव्रतकल्प

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीनारायणव्रतकल्पः लक्ष्मीनारायणव्रतकल्पौ लक्ष्मीनारायणव्रतकल्पाः
सम्बोधनम्लक्ष्मीनारायणव्रतकल्प लक्ष्मीनारायणव्रतकल्पौ लक्ष्मीनारायणव्रतकल्पाः
द्वितीयालक्ष्मीनारायणव्रतकल्पम् लक्ष्मीनारायणव्रतकल्पौ लक्ष्मीनारायणव्रतकल्पान्
तृतीयालक्ष्मीनारायणव्रतकल्पेन लक्ष्मीनारायणव्रतकल्पाभ्याम् लक्ष्मीनारायणव्रतकल्पैः लक्ष्मीनारायणव्रतकल्पेभिः
चतुर्थीलक्ष्मीनारायणव्रतकल्पाय लक्ष्मीनारायणव्रतकल्पाभ्याम् लक्ष्मीनारायणव्रतकल्पेभ्यः
पञ्चमीलक्ष्मीनारायणव्रतकल्पात् लक्ष्मीनारायणव्रतकल्पाभ्याम् लक्ष्मीनारायणव्रतकल्पेभ्यः
षष्ठीलक्ष्मीनारायणव्रतकल्पस्य लक्ष्मीनारायणव्रतकल्पयोः लक्ष्मीनारायणव्रतकल्पानाम्
सप्तमीलक्ष्मीनारायणव्रतकल्पे लक्ष्मीनारायणव्रतकल्पयोः लक्ष्मीनारायणव्रतकल्पेषु

समास लक्ष्मीनारायणव्रतकल्प

अव्यय ॰लक्ष्मीनारायणव्रतकल्पम् ॰लक्ष्मीनारायणव्रतकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria