सुबन्तावली ?लक्ष्मीनारायणस्तव

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीनारायणस्तवः लक्ष्मीनारायणस्तवौ लक्ष्मीनारायणस्तवाः
सम्बोधनम्लक्ष्मीनारायणस्तव लक्ष्मीनारायणस्तवौ लक्ष्मीनारायणस्तवाः
द्वितीयालक्ष्मीनारायणस्तवम् लक्ष्मीनारायणस्तवौ लक्ष्मीनारायणस्तवान्
तृतीयालक्ष्मीनारायणस्तवेन लक्ष्मीनारायणस्तवाभ्याम् लक्ष्मीनारायणस्तवैः लक्ष्मीनारायणस्तवेभिः
चतुर्थीलक्ष्मीनारायणस्तवाय लक्ष्मीनारायणस्तवाभ्याम् लक्ष्मीनारायणस्तवेभ्यः
पञ्चमीलक्ष्मीनारायणस्तवात् लक्ष्मीनारायणस्तवाभ्याम् लक्ष्मीनारायणस्तवेभ्यः
षष्ठीलक्ष्मीनारायणस्तवस्य लक्ष्मीनारायणस्तवयोः लक्ष्मीनारायणस्तवानाम्
सप्तमीलक्ष्मीनारायणस्तवे लक्ष्मीनारायणस्तवयोः लक्ष्मीनारायणस्तवेषु

समास लक्ष्मीनारायणस्तव

अव्यय ॰लक्ष्मीनारायणस्तवम् ॰लक्ष्मीनारायणस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria