सुबन्तावली ?लक्ष्मीनृसिंहमहाष्टोत्तरभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमालक्ष्मीनृसिंहमहाष्टोत्तरभाष्यम् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्ये लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याणि
सम्बोधनम्लक्ष्मीनृसिंहमहाष्टोत्तरभाष्य लक्ष्मीनृसिंहमहाष्टोत्तरभाष्ये लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याणि
द्वितीयालक्ष्मीनृसिंहमहाष्टोत्तरभाष्यम् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्ये लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याणि
तृतीयालक्ष्मीनृसिंहमहाष्टोत्तरभाष्येण लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्यैः
चतुर्थीलक्ष्मीनृसिंहमहाष्टोत्तरभाष्याय लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्येभ्यः
पञ्चमीलक्ष्मीनृसिंहमहाष्टोत्तरभाष्यात् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याभ्याम् लक्ष्मीनृसिंहमहाष्टोत्तरभाष्येभ्यः
षष्ठीलक्ष्मीनृसिंहमहाष्टोत्तरभाष्यस्य लक्ष्मीनृसिंहमहाष्टोत्तरभाष्ययोः लक्ष्मीनृसिंहमहाष्टोत्तरभाष्याणाम्
सप्तमीलक्ष्मीनृसिंहमहाष्टोत्तरभाष्ये लक्ष्मीनृसिंहमहाष्टोत्तरभाष्ययोः लक्ष्मीनृसिंहमहाष्टोत्तरभाष्येषु

समास लक्ष्मीनृसिंहमहाष्टोत्तरभाष्य

अव्यय ॰लक्ष्मीनृसिंहमहाष्टोत्तरभाष्यम् ॰लक्ष्मीनृसिंहमहाष्टोत्तरभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria