सुबन्तावली ?लक्ष्मीकुमारताताचार्य

Roma

पुमान्एकद्विबहु
प्रथमालक्ष्मीकुमारताताचार्यः लक्ष्मीकुमारताताचार्यौ लक्ष्मीकुमारताताचार्याः
सम्बोधनम्लक्ष्मीकुमारताताचार्य लक्ष्मीकुमारताताचार्यौ लक्ष्मीकुमारताताचार्याः
द्वितीयालक्ष्मीकुमारताताचार्यम् लक्ष्मीकुमारताताचार्यौ लक्ष्मीकुमारताताचार्यान्
तृतीयालक्ष्मीकुमारताताचार्येण लक्ष्मीकुमारताताचार्याभ्याम् लक्ष्मीकुमारताताचार्यैः लक्ष्मीकुमारताताचार्येभिः
चतुर्थीलक्ष्मीकुमारताताचार्याय लक्ष्मीकुमारताताचार्याभ्याम् लक्ष्मीकुमारताताचार्येभ्यः
पञ्चमीलक्ष्मीकुमारताताचार्यात् लक्ष्मीकुमारताताचार्याभ्याम् लक्ष्मीकुमारताताचार्येभ्यः
षष्ठीलक्ष्मीकुमारताताचार्यस्य लक्ष्मीकुमारताताचार्ययोः लक्ष्मीकुमारताताचार्याणाम्
सप्तमीलक्ष्मीकुमारताताचार्ये लक्ष्मीकुमारताताचार्ययोः लक्ष्मीकुमारताताचार्येषु

समास लक्ष्मीकुमारताताचार्य

अव्यय ॰लक्ष्मीकुमारताताचार्यम् ॰लक्ष्मीकुमारताताचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria