सुबन्तावली ?लक्ष्मीबहिष्कृता

Roma

स्त्रीएकद्विबहु
प्रथमालक्ष्मीबहिष्कृता लक्ष्मीबहिष्कृते लक्ष्मीबहिष्कृताः
सम्बोधनम्लक्ष्मीबहिष्कृते लक्ष्मीबहिष्कृते लक्ष्मीबहिष्कृताः
द्वितीयालक्ष्मीबहिष्कृताम् लक्ष्मीबहिष्कृते लक्ष्मीबहिष्कृताः
तृतीयालक्ष्मीबहिष्कृतया लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृताभिः
चतुर्थीलक्ष्मीबहिष्कृतायै लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृताभ्यः
पञ्चमीलक्ष्मीबहिष्कृतायाः लक्ष्मीबहिष्कृताभ्याम् लक्ष्मीबहिष्कृताभ्यः
षष्ठीलक्ष्मीबहिष्कृतायाः लक्ष्मीबहिष्कृतयोः लक्ष्मीबहिष्कृतानाम्
सप्तमीलक्ष्मीबहिष्कृतायाम् लक्ष्मीबहिष्कृतयोः लक्ष्मीबहिष्कृतासु

अव्यय ॰लक्ष्मीबहिष्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria