Declension table of ?lakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativelakṣiṣyat lakṣiṣyantī lakṣiṣyatī lakṣiṣyanti
Vocativelakṣiṣyat lakṣiṣyantī lakṣiṣyatī lakṣiṣyanti
Accusativelakṣiṣyat lakṣiṣyantī lakṣiṣyatī lakṣiṣyanti
Instrumentallakṣiṣyatā lakṣiṣyadbhyām lakṣiṣyadbhiḥ
Dativelakṣiṣyate lakṣiṣyadbhyām lakṣiṣyadbhyaḥ
Ablativelakṣiṣyataḥ lakṣiṣyadbhyām lakṣiṣyadbhyaḥ
Genitivelakṣiṣyataḥ lakṣiṣyatoḥ lakṣiṣyatām
Locativelakṣiṣyati lakṣiṣyatoḥ lakṣiṣyatsu

Adverb -lakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria