Declension table of ?lakṣiṣyat

Deva

MasculineSingularDualPlural
Nominativelakṣiṣyan lakṣiṣyantau lakṣiṣyantaḥ
Vocativelakṣiṣyan lakṣiṣyantau lakṣiṣyantaḥ
Accusativelakṣiṣyantam lakṣiṣyantau lakṣiṣyataḥ
Instrumentallakṣiṣyatā lakṣiṣyadbhyām lakṣiṣyadbhiḥ
Dativelakṣiṣyate lakṣiṣyadbhyām lakṣiṣyadbhyaḥ
Ablativelakṣiṣyataḥ lakṣiṣyadbhyām lakṣiṣyadbhyaḥ
Genitivelakṣiṣyataḥ lakṣiṣyatoḥ lakṣiṣyatām
Locativelakṣiṣyati lakṣiṣyatoḥ lakṣiṣyatsu

Compound lakṣiṣyat -

Adverb -lakṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria