Declension table of ?lakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelakṣiṣyamāṇā lakṣiṣyamāṇe lakṣiṣyamāṇāḥ
Vocativelakṣiṣyamāṇe lakṣiṣyamāṇe lakṣiṣyamāṇāḥ
Accusativelakṣiṣyamāṇām lakṣiṣyamāṇe lakṣiṣyamāṇāḥ
Instrumentallakṣiṣyamāṇayā lakṣiṣyamāṇābhyām lakṣiṣyamāṇābhiḥ
Dativelakṣiṣyamāṇāyai lakṣiṣyamāṇābhyām lakṣiṣyamāṇābhyaḥ
Ablativelakṣiṣyamāṇāyāḥ lakṣiṣyamāṇābhyām lakṣiṣyamāṇābhyaḥ
Genitivelakṣiṣyamāṇāyāḥ lakṣiṣyamāṇayoḥ lakṣiṣyamāṇānām
Locativelakṣiṣyamāṇāyām lakṣiṣyamāṇayoḥ lakṣiṣyamāṇāsu

Adverb -lakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria