Declension table of ?lakṣat

Deva

NeuterSingularDualPlural
Nominativelakṣat lakṣantī lakṣatī lakṣanti
Vocativelakṣat lakṣantī lakṣatī lakṣanti
Accusativelakṣat lakṣantī lakṣatī lakṣanti
Instrumentallakṣatā lakṣadbhyām lakṣadbhiḥ
Dativelakṣate lakṣadbhyām lakṣadbhyaḥ
Ablativelakṣataḥ lakṣadbhyām lakṣadbhyaḥ
Genitivelakṣataḥ lakṣatoḥ lakṣatām
Locativelakṣati lakṣatoḥ lakṣatsu

Adverb -lakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria