सुबन्तावली ?लक्षणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमालक्षणसङ्ग्रहः लक्षणसङ्ग्रहौ लक्षणसङ्ग्रहाः
सम्बोधनम्लक्षणसङ्ग्रह लक्षणसङ्ग्रहौ लक्षणसङ्ग्रहाः
द्वितीयालक्षणसङ्ग्रहम् लक्षणसङ्ग्रहौ लक्षणसङ्ग्रहान्
तृतीयालक्षणसङ्ग्रहेण लक्षणसङ्ग्रहाभ्याम् लक्षणसङ्ग्रहैः लक्षणसङ्ग्रहेभिः
चतुर्थीलक्षणसङ्ग्रहाय लक्षणसङ्ग्रहाभ्याम् लक्षणसङ्ग्रहेभ्यः
पञ्चमीलक्षणसङ्ग्रहात् लक्षणसङ्ग्रहाभ्याम् लक्षणसङ्ग्रहेभ्यः
षष्ठीलक्षणसङ्ग्रहस्य लक्षणसङ्ग्रहयोः लक्षणसङ्ग्रहाणाम्
सप्तमीलक्षणसङ्ग्रहे लक्षणसङ्ग्रहयोः लक्षणसङ्ग्रहेषु

समास लक्षणसङ्ग्रह

अव्यय ॰लक्षणसङ्ग्रहम् ॰लक्षणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria