सुबन्तावली ?लक्षणान्वित

Roma

पुमान्एकद्विबहु
प्रथमालक्षणान्वितः लक्षणान्वितौ लक्षणान्विताः
सम्बोधनम्लक्षणान्वित लक्षणान्वितौ लक्षणान्विताः
द्वितीयालक्षणान्वितम् लक्षणान्वितौ लक्षणान्वितान्
तृतीयालक्षणान्वितेन लक्षणान्विताभ्याम् लक्षणान्वितैः लक्षणान्वितेभिः
चतुर्थीलक्षणान्विताय लक्षणान्विताभ्याम् लक्षणान्वितेभ्यः
पञ्चमीलक्षणान्वितात् लक्षणान्विताभ्याम् लक्षणान्वितेभ्यः
षष्ठीलक्षणान्वितस्य लक्षणान्वितयोः लक्षणान्वितानाम्
सप्तमीलक्षणान्विते लक्षणान्वितयोः लक्षणान्वितेषु

समास लक्षणान्वित

अव्यय ॰लक्षणान्वितम् ॰लक्षणान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria