Declension table of ?lajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelajiṣyamāṇā lajiṣyamāṇe lajiṣyamāṇāḥ
Vocativelajiṣyamāṇe lajiṣyamāṇe lajiṣyamāṇāḥ
Accusativelajiṣyamāṇām lajiṣyamāṇe lajiṣyamāṇāḥ
Instrumentallajiṣyamāṇayā lajiṣyamāṇābhyām lajiṣyamāṇābhiḥ
Dativelajiṣyamāṇāyai lajiṣyamāṇābhyām lajiṣyamāṇābhyaḥ
Ablativelajiṣyamāṇāyāḥ lajiṣyamāṇābhyām lajiṣyamāṇābhyaḥ
Genitivelajiṣyamāṇāyāḥ lajiṣyamāṇayoḥ lajiṣyamāṇānām
Locativelajiṣyamāṇāyām lajiṣyamāṇayoḥ lajiṣyamāṇāsu

Adverb -lajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria