Declension table of ?lajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelajiṣyamāṇaḥ lajiṣyamāṇau lajiṣyamāṇāḥ
Vocativelajiṣyamāṇa lajiṣyamāṇau lajiṣyamāṇāḥ
Accusativelajiṣyamāṇam lajiṣyamāṇau lajiṣyamāṇān
Instrumentallajiṣyamāṇena lajiṣyamāṇābhyām lajiṣyamāṇaiḥ lajiṣyamāṇebhiḥ
Dativelajiṣyamāṇāya lajiṣyamāṇābhyām lajiṣyamāṇebhyaḥ
Ablativelajiṣyamāṇāt lajiṣyamāṇābhyām lajiṣyamāṇebhyaḥ
Genitivelajiṣyamāṇasya lajiṣyamāṇayoḥ lajiṣyamāṇānām
Locativelajiṣyamāṇe lajiṣyamāṇayoḥ lajiṣyamāṇeṣu

Compound lajiṣyamāṇa -

Adverb -lajiṣyamāṇam -lajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria