सुबन्तावली ?लघुप्रयत्नतर

Roma

पुमान्एकद्विबहु
प्रथमालघुप्रयत्नतरः लघुप्रयत्नतरौ लघुप्रयत्नतराः
सम्बोधनम्लघुप्रयत्नतर लघुप्रयत्नतरौ लघुप्रयत्नतराः
द्वितीयालघुप्रयत्नतरम् लघुप्रयत्नतरौ लघुप्रयत्नतरान्
तृतीयालघुप्रयत्नतरेण लघुप्रयत्नतराभ्याम् लघुप्रयत्नतरैः लघुप्रयत्नतरेभिः
चतुर्थीलघुप्रयत्नतराय लघुप्रयत्नतराभ्याम् लघुप्रयत्नतरेभ्यः
पञ्चमीलघुप्रयत्नतरात् लघुप्रयत्नतराभ्याम् लघुप्रयत्नतरेभ्यः
षष्ठीलघुप्रयत्नतरस्य लघुप्रयत्नतरयोः लघुप्रयत्नतराणाम्
सप्तमीलघुप्रयत्नतरे लघुप्रयत्नतरयोः लघुप्रयत्नतरेषु

समास लघुप्रयत्नतर

अव्यय ॰लघुप्रयत्नतरम् ॰लघुप्रयत्नतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria