Declension table of ?laṅghayitavya

Deva

NeuterSingularDualPlural
Nominativelaṅghayitavyam laṅghayitavye laṅghayitavyāni
Vocativelaṅghayitavya laṅghayitavye laṅghayitavyāni
Accusativelaṅghayitavyam laṅghayitavye laṅghayitavyāni
Instrumentallaṅghayitavyena laṅghayitavyābhyām laṅghayitavyaiḥ
Dativelaṅghayitavyāya laṅghayitavyābhyām laṅghayitavyebhyaḥ
Ablativelaṅghayitavyāt laṅghayitavyābhyām laṅghayitavyebhyaḥ
Genitivelaṅghayitavyasya laṅghayitavyayoḥ laṅghayitavyānām
Locativelaṅghayitavye laṅghayitavyayoḥ laṅghayitavyeṣu

Compound laṅghayitavya -

Adverb -laṅghayitavyam -laṅghayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria