Declension table of ?laṅghat

Deva

MasculineSingularDualPlural
Nominativelaṅghan laṅghantau laṅghantaḥ
Vocativelaṅghan laṅghantau laṅghantaḥ
Accusativelaṅghantam laṅghantau laṅghataḥ
Instrumentallaṅghatā laṅghadbhyām laṅghadbhiḥ
Dativelaṅghate laṅghadbhyām laṅghadbhyaḥ
Ablativelaṅghataḥ laṅghadbhyām laṅghadbhyaḥ
Genitivelaṅghataḥ laṅghatoḥ laṅghatām
Locativelaṅghati laṅghatoḥ laṅghatsu

Compound laṅghat -

Adverb -laṅghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria