Declension table of ?laṅghamāna

Deva

MasculineSingularDualPlural
Nominativelaṅghamānaḥ laṅghamānau laṅghamānāḥ
Vocativelaṅghamāna laṅghamānau laṅghamānāḥ
Accusativelaṅghamānam laṅghamānau laṅghamānān
Instrumentallaṅghamānena laṅghamānābhyām laṅghamānaiḥ laṅghamānebhiḥ
Dativelaṅghamānāya laṅghamānābhyām laṅghamānebhyaḥ
Ablativelaṅghamānāt laṅghamānābhyām laṅghamānebhyaḥ
Genitivelaṅghamānasya laṅghamānayoḥ laṅghamānānām
Locativelaṅghamāne laṅghamānayoḥ laṅghamāneṣu

Compound laṅghamāna -

Adverb -laṅghamānam -laṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria