Declension table of ?lālayiṣyat

Deva

MasculineSingularDualPlural
Nominativelālayiṣyan lālayiṣyantau lālayiṣyantaḥ
Vocativelālayiṣyan lālayiṣyantau lālayiṣyantaḥ
Accusativelālayiṣyantam lālayiṣyantau lālayiṣyataḥ
Instrumentallālayiṣyatā lālayiṣyadbhyām lālayiṣyadbhiḥ
Dativelālayiṣyate lālayiṣyadbhyām lālayiṣyadbhyaḥ
Ablativelālayiṣyataḥ lālayiṣyadbhyām lālayiṣyadbhyaḥ
Genitivelālayiṣyataḥ lālayiṣyatoḥ lālayiṣyatām
Locativelālayiṣyati lālayiṣyatoḥ lālayiṣyatsu

Compound lālayiṣyat -

Adverb -lālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria