Declension table of ?lāṭya

Deva

NeuterSingularDualPlural
Nominativelāṭyam lāṭye lāṭyāni
Vocativelāṭya lāṭye lāṭyāni
Accusativelāṭyam lāṭye lāṭyāni
Instrumentallāṭyena lāṭyābhyām lāṭyaiḥ
Dativelāṭyāya lāṭyābhyām lāṭyebhyaḥ
Ablativelāṭyāt lāṭyābhyām lāṭyebhyaḥ
Genitivelāṭyasya lāṭyayoḥ lāṭyānām
Locativelāṭye lāṭyayoḥ lāṭyeṣu

Compound lāṭya -

Adverb -lāṭyam -lāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria