Declension table of ?lāṣayantī

Deva

FeminineSingularDualPlural
Nominativelāṣayantī lāṣayantyau lāṣayantyaḥ
Vocativelāṣayanti lāṣayantyau lāṣayantyaḥ
Accusativelāṣayantīm lāṣayantyau lāṣayantīḥ
Instrumentallāṣayantyā lāṣayantībhyām lāṣayantībhiḥ
Dativelāṣayantyai lāṣayantībhyām lāṣayantībhyaḥ
Ablativelāṣayantyāḥ lāṣayantībhyām lāṣayantībhyaḥ
Genitivelāṣayantyāḥ lāṣayantyoḥ lāṣayantīnām
Locativelāṣayantyām lāṣayantyoḥ lāṣayantīṣu

Compound lāṣayanti - lāṣayantī -

Adverb -lāṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria