Declension table of ?lāñchyamāna

Deva

NeuterSingularDualPlural
Nominativelāñchyamānam lāñchyamāne lāñchyamānāni
Vocativelāñchyamāna lāñchyamāne lāñchyamānāni
Accusativelāñchyamānam lāñchyamāne lāñchyamānāni
Instrumentallāñchyamānena lāñchyamānābhyām lāñchyamānaiḥ
Dativelāñchyamānāya lāñchyamānābhyām lāñchyamānebhyaḥ
Ablativelāñchyamānāt lāñchyamānābhyām lāñchyamānebhyaḥ
Genitivelāñchyamānasya lāñchyamānayoḥ lāñchyamānānām
Locativelāñchyamāne lāñchyamānayoḥ lāñchyamāneṣu

Compound lāñchyamāna -

Adverb -lāñchyamānam -lāñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria