Declension table of ?lāñchitavat

Deva

MasculineSingularDualPlural
Nominativelāñchitavān lāñchitavantau lāñchitavantaḥ
Vocativelāñchitavan lāñchitavantau lāñchitavantaḥ
Accusativelāñchitavantam lāñchitavantau lāñchitavataḥ
Instrumentallāñchitavatā lāñchitavadbhyām lāñchitavadbhiḥ
Dativelāñchitavate lāñchitavadbhyām lāñchitavadbhyaḥ
Ablativelāñchitavataḥ lāñchitavadbhyām lāñchitavadbhyaḥ
Genitivelāñchitavataḥ lāñchitavatoḥ lāñchitavatām
Locativelāñchitavati lāñchitavatoḥ lāñchitavatsu

Compound lāñchitavat -

Adverb -lāñchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria