Declension table of ?lāñchanīya

Deva

NeuterSingularDualPlural
Nominativelāñchanīyam lāñchanīye lāñchanīyāni
Vocativelāñchanīya lāñchanīye lāñchanīyāni
Accusativelāñchanīyam lāñchanīye lāñchanīyāni
Instrumentallāñchanīyena lāñchanīyābhyām lāñchanīyaiḥ
Dativelāñchanīyāya lāñchanīyābhyām lāñchanīyebhyaḥ
Ablativelāñchanīyāt lāñchanīyābhyām lāñchanīyebhyaḥ
Genitivelāñchanīyasya lāñchanīyayoḥ lāñchanīyānām
Locativelāñchanīye lāñchanīyayoḥ lāñchanīyeṣu

Compound lāñchanīya -

Adverb -lāñchanīyam -lāñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria