Declension table of ?laṭitavya

Deva

NeuterSingularDualPlural
Nominativelaṭitavyam laṭitavye laṭitavyāni
Vocativelaṭitavya laṭitavye laṭitavyāni
Accusativelaṭitavyam laṭitavye laṭitavyāni
Instrumentallaṭitavyena laṭitavyābhyām laṭitavyaiḥ
Dativelaṭitavyāya laṭitavyābhyām laṭitavyebhyaḥ
Ablativelaṭitavyāt laṭitavyābhyām laṭitavyebhyaḥ
Genitivelaṭitavyasya laṭitavyayoḥ laṭitavyānām
Locativelaṭitavye laṭitavyayoḥ laṭitavyeṣu

Compound laṭitavya -

Adverb -laṭitavyam -laṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria