Declension table of ?laṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaṭiṣyamāṇam laṭiṣyamāṇe laṭiṣyamāṇāni
Vocativelaṭiṣyamāṇa laṭiṣyamāṇe laṭiṣyamāṇāni
Accusativelaṭiṣyamāṇam laṭiṣyamāṇe laṭiṣyamāṇāni
Instrumentallaṭiṣyamāṇena laṭiṣyamāṇābhyām laṭiṣyamāṇaiḥ
Dativelaṭiṣyamāṇāya laṭiṣyamāṇābhyām laṭiṣyamāṇebhyaḥ
Ablativelaṭiṣyamāṇāt laṭiṣyamāṇābhyām laṭiṣyamāṇebhyaḥ
Genitivelaṭiṣyamāṇasya laṭiṣyamāṇayoḥ laṭiṣyamāṇānām
Locativelaṭiṣyamāṇe laṭiṣyamāṇayoḥ laṭiṣyamāṇeṣu

Compound laṭiṣyamāṇa -

Adverb -laṭiṣyamāṇam -laṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria