Declension table of ?laṭamāna

Deva

MasculineSingularDualPlural
Nominativelaṭamānaḥ laṭamānau laṭamānāḥ
Vocativelaṭamāna laṭamānau laṭamānāḥ
Accusativelaṭamānam laṭamānau laṭamānān
Instrumentallaṭamānena laṭamānābhyām laṭamānaiḥ laṭamānebhiḥ
Dativelaṭamānāya laṭamānābhyām laṭamānebhyaḥ
Ablativelaṭamānāt laṭamānābhyām laṭamānebhyaḥ
Genitivelaṭamānasya laṭamānayoḥ laṭamānānām
Locativelaṭamāne laṭamānayoḥ laṭamāneṣu

Compound laṭamāna -

Adverb -laṭamānam -laṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria