Declension table of ?laṣaṇīya

Deva

NeuterSingularDualPlural
Nominativelaṣaṇīyam laṣaṇīye laṣaṇīyāni
Vocativelaṣaṇīya laṣaṇīye laṣaṇīyāni
Accusativelaṣaṇīyam laṣaṇīye laṣaṇīyāni
Instrumentallaṣaṇīyena laṣaṇīyābhyām laṣaṇīyaiḥ
Dativelaṣaṇīyāya laṣaṇīyābhyām laṣaṇīyebhyaḥ
Ablativelaṣaṇīyāt laṣaṇīyābhyām laṣaṇīyebhyaḥ
Genitivelaṣaṇīyasya laṣaṇīyayoḥ laṣaṇīyānām
Locativelaṣaṇīye laṣaṇīyayoḥ laṣaṇīyeṣu

Compound laṣaṇīya -

Adverb -laṣaṇīyam -laṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria