Declension table of ?laṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativelaṇḍayitavyaḥ laṇḍayitavyau laṇḍayitavyāḥ
Vocativelaṇḍayitavya laṇḍayitavyau laṇḍayitavyāḥ
Accusativelaṇḍayitavyam laṇḍayitavyau laṇḍayitavyān
Instrumentallaṇḍayitavyena laṇḍayitavyābhyām laṇḍayitavyaiḥ laṇḍayitavyebhiḥ
Dativelaṇḍayitavyāya laṇḍayitavyābhyām laṇḍayitavyebhyaḥ
Ablativelaṇḍayitavyāt laṇḍayitavyābhyām laṇḍayitavyebhyaḥ
Genitivelaṇḍayitavyasya laṇḍayitavyayoḥ laṇḍayitavyānām
Locativelaṇḍayitavye laṇḍayitavyayoḥ laṇḍayitavyeṣu

Compound laṇḍayitavya -

Adverb -laṇḍayitavyam -laṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria