सुबन्तावली ?क्वयि

Roma

पुमान्एकद्विबहु
प्रथमाक्वयिः क्वयी क्वययः
सम्बोधनम्क्वये क्वयी क्वययः
द्वितीयाक्वयिम् क्वयी क्वयीन्
तृतीयाक्वयिना क्वयिभ्याम् क्वयिभिः
चतुर्थीक्वयये क्वयिभ्याम् क्वयिभ्यः
पञ्चमीक्वयेः क्वयिभ्याम् क्वयिभ्यः
षष्ठीक्वयेः क्वय्योः क्वयीनाम्
सप्तमीक्वयौ क्वय्योः क्वयिषु

समास क्वयि

अव्यय ॰क्वयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria