Declension table of ?kvāthya

Deva

NeuterSingularDualPlural
Nominativekvāthyam kvāthye kvāthyāni
Vocativekvāthya kvāthye kvāthyāni
Accusativekvāthyam kvāthye kvāthyāni
Instrumentalkvāthyena kvāthyābhyām kvāthyaiḥ
Dativekvāthyāya kvāthyābhyām kvāthyebhyaḥ
Ablativekvāthyāt kvāthyābhyām kvāthyebhyaḥ
Genitivekvāthyasya kvāthyayoḥ kvāthyānām
Locativekvāthye kvāthyayoḥ kvāthyeṣu

Compound kvāthya -

Adverb -kvāthyam -kvāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria