Declension table of ?kvaṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativekvaṇayiṣyan kvaṇayiṣyantau kvaṇayiṣyantaḥ
Vocativekvaṇayiṣyan kvaṇayiṣyantau kvaṇayiṣyantaḥ
Accusativekvaṇayiṣyantam kvaṇayiṣyantau kvaṇayiṣyataḥ
Instrumentalkvaṇayiṣyatā kvaṇayiṣyadbhyām kvaṇayiṣyadbhiḥ
Dativekvaṇayiṣyate kvaṇayiṣyadbhyām kvaṇayiṣyadbhyaḥ
Ablativekvaṇayiṣyataḥ kvaṇayiṣyadbhyām kvaṇayiṣyadbhyaḥ
Genitivekvaṇayiṣyataḥ kvaṇayiṣyatoḥ kvaṇayiṣyatām
Locativekvaṇayiṣyati kvaṇayiṣyatoḥ kvaṇayiṣyatsu

Compound kvaṇayiṣyat -

Adverb -kvaṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria