सुबन्तावली ?कुवलयदृश्

Roma

स्त्रीएकद्विबहु
प्रथमाकुवलयदृक् कुवलयदृशौ कुवलयदृशः
सम्बोधनम्कुवलयदृक् कुवलयदृशौ कुवलयदृशः
द्वितीयाकुवलयदृशम् कुवलयदृशौ कुवलयदृशः
तृतीयाकुवलयदृशा कुवलयदृग्भ्याम् कुवलयदृग्भिः
चतुर्थीकुवलयदृशे कुवलयदृग्भ्याम् कुवलयदृग्भ्यः
पञ्चमीकुवलयदृशः कुवलयदृग्भ्याम् कुवलयदृग्भ्यः
षष्ठीकुवलयदृशः कुवलयदृशोः कुवलयदृशाम्
सप्तमीकुवलयदृशि कुवलयदृशोः कुवलयदृक्षु

समास कुवलयदृक्

अव्यय ॰कुवलयदृक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria