Declension table of ?kūrdyamāna

Deva

NeuterSingularDualPlural
Nominativekūrdyamānam kūrdyamāne kūrdyamānāni
Vocativekūrdyamāna kūrdyamāne kūrdyamānāni
Accusativekūrdyamānam kūrdyamāne kūrdyamānāni
Instrumentalkūrdyamānena kūrdyamānābhyām kūrdyamānaiḥ
Dativekūrdyamānāya kūrdyamānābhyām kūrdyamānebhyaḥ
Ablativekūrdyamānāt kūrdyamānābhyām kūrdyamānebhyaḥ
Genitivekūrdyamānasya kūrdyamānayoḥ kūrdyamānānām
Locativekūrdyamāne kūrdyamānayoḥ kūrdyamāneṣu

Compound kūrdyamāna -

Adverb -kūrdyamānam -kūrdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria