Declension table of ?kūrdiṣyantī

Deva

FeminineSingularDualPlural
Nominativekūrdiṣyantī kūrdiṣyantyau kūrdiṣyantyaḥ
Vocativekūrdiṣyanti kūrdiṣyantyau kūrdiṣyantyaḥ
Accusativekūrdiṣyantīm kūrdiṣyantyau kūrdiṣyantīḥ
Instrumentalkūrdiṣyantyā kūrdiṣyantībhyām kūrdiṣyantībhiḥ
Dativekūrdiṣyantyai kūrdiṣyantībhyām kūrdiṣyantībhyaḥ
Ablativekūrdiṣyantyāḥ kūrdiṣyantībhyām kūrdiṣyantībhyaḥ
Genitivekūrdiṣyantyāḥ kūrdiṣyantyoḥ kūrdiṣyantīnām
Locativekūrdiṣyantyām kūrdiṣyantyoḥ kūrdiṣyantīṣu

Compound kūrdiṣyanti - kūrdiṣyantī -

Adverb -kūrdiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria