Declension table of ?kūrdat

Deva

MasculineSingularDualPlural
Nominativekūrdan kūrdantau kūrdantaḥ
Vocativekūrdan kūrdantau kūrdantaḥ
Accusativekūrdantam kūrdantau kūrdataḥ
Instrumentalkūrdatā kūrdadbhyām kūrdadbhiḥ
Dativekūrdate kūrdadbhyām kūrdadbhyaḥ
Ablativekūrdataḥ kūrdadbhyām kūrdadbhyaḥ
Genitivekūrdataḥ kūrdatoḥ kūrdatām
Locativekūrdati kūrdatoḥ kūrdatsu

Compound kūrdat -

Adverb -kūrdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria