Declension table of ?kūrdamāna

Deva

NeuterSingularDualPlural
Nominativekūrdamānam kūrdamāne kūrdamānāni
Vocativekūrdamāna kūrdamāne kūrdamānāni
Accusativekūrdamānam kūrdamāne kūrdamānāni
Instrumentalkūrdamānena kūrdamānābhyām kūrdamānaiḥ
Dativekūrdamānāya kūrdamānābhyām kūrdamānebhyaḥ
Ablativekūrdamānāt kūrdamānābhyām kūrdamānebhyaḥ
Genitivekūrdamānasya kūrdamānayoḥ kūrdamānānām
Locativekūrdamāne kūrdamānayoḥ kūrdamāneṣu

Compound kūrdamāna -

Adverb -kūrdamānam -kūrdamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria