Declension table of ?kūltavat

Deva

NeuterSingularDualPlural
Nominativekūltavat kūltavantī kūltavatī kūltavanti
Vocativekūltavat kūltavantī kūltavatī kūltavanti
Accusativekūltavat kūltavantī kūltavatī kūltavanti
Instrumentalkūltavatā kūltavadbhyām kūltavadbhiḥ
Dativekūltavate kūltavadbhyām kūltavadbhyaḥ
Ablativekūltavataḥ kūltavadbhyām kūltavadbhyaḥ
Genitivekūltavataḥ kūltavatoḥ kūltavatām
Locativekūltavati kūltavatoḥ kūltavatsu

Adverb -kūltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria