Declension table of ?kūlitavya

Deva

NeuterSingularDualPlural
Nominativekūlitavyam kūlitavye kūlitavyāni
Vocativekūlitavya kūlitavye kūlitavyāni
Accusativekūlitavyam kūlitavye kūlitavyāni
Instrumentalkūlitavyena kūlitavyābhyām kūlitavyaiḥ
Dativekūlitavyāya kūlitavyābhyām kūlitavyebhyaḥ
Ablativekūlitavyāt kūlitavyābhyām kūlitavyebhyaḥ
Genitivekūlitavyasya kūlitavyayoḥ kūlitavyānām
Locativekūlitavye kūlitavyayoḥ kūlitavyeṣu

Compound kūlitavya -

Adverb -kūlitavyam -kūlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria