Declension table of ?kūliṣyat

Deva

NeuterSingularDualPlural
Nominativekūliṣyat kūliṣyantī kūliṣyatī kūliṣyanti
Vocativekūliṣyat kūliṣyantī kūliṣyatī kūliṣyanti
Accusativekūliṣyat kūliṣyantī kūliṣyatī kūliṣyanti
Instrumentalkūliṣyatā kūliṣyadbhyām kūliṣyadbhiḥ
Dativekūliṣyate kūliṣyadbhyām kūliṣyadbhyaḥ
Ablativekūliṣyataḥ kūliṣyadbhyām kūliṣyadbhyaḥ
Genitivekūliṣyataḥ kūliṣyatoḥ kūliṣyatām
Locativekūliṣyati kūliṣyatoḥ kūliṣyatsu

Adverb -kūliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria