Declension table of ?kūliṣyantī

Deva

FeminineSingularDualPlural
Nominativekūliṣyantī kūliṣyantyau kūliṣyantyaḥ
Vocativekūliṣyanti kūliṣyantyau kūliṣyantyaḥ
Accusativekūliṣyantīm kūliṣyantyau kūliṣyantīḥ
Instrumentalkūliṣyantyā kūliṣyantībhyām kūliṣyantībhiḥ
Dativekūliṣyantyai kūliṣyantībhyām kūliṣyantībhyaḥ
Ablativekūliṣyantyāḥ kūliṣyantībhyām kūliṣyantībhyaḥ
Genitivekūliṣyantyāḥ kūliṣyantyoḥ kūliṣyantīnām
Locativekūliṣyantyām kūliṣyantyoḥ kūliṣyantīṣu

Compound kūliṣyanti - kūliṣyantī -

Adverb -kūliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria