Declension table of ?kūliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekūliṣyamāṇam kūliṣyamāṇe kūliṣyamāṇāni
Vocativekūliṣyamāṇa kūliṣyamāṇe kūliṣyamāṇāni
Accusativekūliṣyamāṇam kūliṣyamāṇe kūliṣyamāṇāni
Instrumentalkūliṣyamāṇena kūliṣyamāṇābhyām kūliṣyamāṇaiḥ
Dativekūliṣyamāṇāya kūliṣyamāṇābhyām kūliṣyamāṇebhyaḥ
Ablativekūliṣyamāṇāt kūliṣyamāṇābhyām kūliṣyamāṇebhyaḥ
Genitivekūliṣyamāṇasya kūliṣyamāṇayoḥ kūliṣyamāṇānām
Locativekūliṣyamāṇe kūliṣyamāṇayoḥ kūliṣyamāṇeṣu

Compound kūliṣyamāṇa -

Adverb -kūliṣyamāṇam -kūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria