Declension table of ?kūliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekūliṣyamāṇaḥ kūliṣyamāṇau kūliṣyamāṇāḥ
Vocativekūliṣyamāṇa kūliṣyamāṇau kūliṣyamāṇāḥ
Accusativekūliṣyamāṇam kūliṣyamāṇau kūliṣyamāṇān
Instrumentalkūliṣyamāṇena kūliṣyamāṇābhyām kūliṣyamāṇaiḥ kūliṣyamāṇebhiḥ
Dativekūliṣyamāṇāya kūliṣyamāṇābhyām kūliṣyamāṇebhyaḥ
Ablativekūliṣyamāṇāt kūliṣyamāṇābhyām kūliṣyamāṇebhyaḥ
Genitivekūliṣyamāṇasya kūliṣyamāṇayoḥ kūliṣyamāṇānām
Locativekūliṣyamāṇe kūliṣyamāṇayoḥ kūliṣyamāṇeṣu

Compound kūliṣyamāṇa -

Adverb -kūliṣyamāṇam -kūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria