Declension table of ?kūlat

Deva

MasculineSingularDualPlural
Nominativekūlan kūlantau kūlantaḥ
Vocativekūlan kūlantau kūlantaḥ
Accusativekūlantam kūlantau kūlataḥ
Instrumentalkūlatā kūladbhyām kūladbhiḥ
Dativekūlate kūladbhyām kūladbhyaḥ
Ablativekūlataḥ kūladbhyām kūladbhyaḥ
Genitivekūlataḥ kūlatoḥ kūlatām
Locativekūlati kūlatoḥ kūlatsu

Compound kūlat -

Adverb -kūlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria